How to Perform a Havan

Photo of author

By Guruji Sunil Chaudhary

How to Perform a Havan. This post will guide you step by step to perform Havan in your home or office.

The priest conducting the ‘Havan’ must sit in the South direction, facing the North. The head of the house must sit in the west direction, facing the east.

Set up the pooja ‘Samagri’ like ghee, cotton wicks, tilak items, halwa or sweets and flowers in a plate. You can keep other pooja stuff like ‘Kalawa’ and other flowers on another plate.

Fill the four bowls with water for the puja participants.

Tie the ‘kalava’ around the lota (‘Kalash’) and fill it with water and keep it near the south-west corner of the ‘Havan Kund’.

Start the puja by chanting the ‘Vedic Mantras’ – ‘Om Bur Bhuvah Swah, Tat Savitur Varenyam, Bhargo Devasya Dhimahi, Dhiyo Yo Nah Prachodayat’

– This can be followed by the ‘Aachaman Mantras’:

  • ‘Om Amrito Pastaran Masi Svaha’ (Drink Water)
  • ‘Om Amrita Pidhaan Masi Svaha’ (Drink)
  • ‘Om Satyam Yash Shreer Mayi Shree Shrya Taam Svaha’ (Drink Water)

– Now, wash your hands and take a little amount of water in your left hand and now Touch the water using the mid two fingers.

– Chant these mantras:

  • ‘Om Vaangma Aasye Stu’ (Mouth)
  • ‘Om Nasorme Praano Stu’ (Nose)
  • ‘Om Aakshor Me Chak Shur Stu’ (Eyes)
  • ‘Om Karnyor Me Shrotram Astu’ (Ears)
  • ‘Om Bahu Vor Me Balam Astu’ (Arms)
  • ‘Om Uur Vorma Ojo Stu’ (Knees)
  • ‘Om Arishtaani Megaani Tanoo Stanva Mi Sah Santu’ (All Over)
How to Perform a Havan Prcedure Mantras Items Position Steps
Havan

‘Om vishwaani deva savitur duri taani paraa suva | yad bhad ram tanna aasuva |’
‘Om hiranya garbha samavarta taagre bhootasya jaata patirek aaseet | sadaa dhaar prithvi dhyamu te maam kasmayee devaa ya havishaa vidhema |’
‘Om yaatmada balada yasya vishve upaasate prashisham yasya deva yasya chhaaya amritam yasya mrityu kasmayee devaa ya havishaa vidhema |’
‘Om yapraanato nimi shato mahitvaik idraajaa jagato babhoova | ya eeshe asya dwipadash chatush pada kasmai devaa ya havishaa vidhema |’
‘Om yendhyo rugra prithvi ch dridha yen svastam bhi tam yen naak | Yo antariksha rajso viman kasmayee deva ya havisha vidhema |’
‘Om prjaapate natva deta nyan yo vishwa jaataani prita vabhoova | yatka maste juhu mastanno astu vayam syaam patayo rayeenaam |’
‘Om sano bandhur janita savidhata dhaa maa ni veda bhuva naani vishwa | yatra devaa amrit maan shaa naastri tee ye dhaa manna dhyai rayanta |’
‘Om agne naya supatha raaye aasmaan vishwani deva vayu naani vidwaan | Yuyo dhyas ma ju hu raana me no bhuyish thaante naam unktim vidhema |’

– Now, light the Diya and light camphor in a spoon. Chant the fire starting mantra: “Om Bhoor Bhuvah Swaha” |

– Drop the camphor into the “Havan Kund” at the end of the mantra following Mantra.
‘Om bhoor bhuvah swar dyo riva bhoomanaa prithvi vava rimnaa | tasya aste prithvi deva yajani prish thae agn manna da manna dya ya da dhe |’

Add ghee into the stick and light the Havan fire while chanting this Mantra:
‘Om ud.bhud.yas-waag.ne prati.jaag.ri.hi tvam.ishta.poorte.sam.srije.tham.a.yan ch | asmin.t.sadhas.the ad.dhyut.tar.asmin vish.ve.deva yajmaa.nashch see.da.ta |’

– Take three bits of ghee-dipped wood (5-6 inches long) and add one per ‘Svaha’.
‘Om ayant idma aatma jaat.vedas-te-nain dhasya vardhasya che.dha.vardhaya chaas.maan prajaya pashu.bhi-brahma.varchasain.naan.naa dhain same.dha.ya svaha | id.m-agnaye jaat veda se idanna-mamah:| x 1’
‘Om sami.dhag.nim du.vasya.ta ghri.ter.bo.dhaya.ta.ti.tham aasmin hav.vyaa juho.tana |’
‘Om su.samidha ya.sho.chi.she ghri.tam teev.ram juho.tana | aagnaye jaat veda-se svaha | id.m-agnaye jaat veda se idanna-mamah:| x 2’
‘Om tantva samid.bhir.angiro ghri.tain vardhaya-masi bri.hish.chho.chaa ya.vish.chya svaha | id.m-agnaye inge.ra.se idanna-mamah:| x 3’

– Recite this ‘Mantra’ five times while add ghee to the fire:
‘Om ayant idhma aatma jaat.vedas-te-nain dhasya.vardhasya che.dha.vardhaya chaas.maan prajayaa pashu.bhi-brahma.var.cha.se.n.naan.naa dhain same.dha.ya svaha | id.m-agnaye jaat veda se idanna-mamah:’| x 5

– Now, start with the water ‘mantras’:
‘Om adi.tain.u.manya’sva | [Sprinkle water in the East]
‘Om anu.matain.u.manya’sva | [Sprinkle water in the West]
‘Om saras.vat.tyan.u.manya’sva [Sprinkle water in the North]
‘Om deva savita: pra.suva yagyam pra.suva yagya.patim bhagaaya | divyo gandharva: ke.ta.puh: ke.tanna punaatu vaa.chas.patir.vaa.cham.na: sva.datu | [Sprinkle water: East-South-West-North-East]
GHI AND SWEET STUFF AAHUTI [Put in Ghee and a little bit of the Halwa or other sweet stuff into the fire as directed below]
‘Om agnaye svaha | id.m-agnaye idanna-mamah: | [North Side]
‘Om somaaya svaha | id.m-somaaya idanna-mamah: | [South Side]
‘Om prajaa.pataye svaha | idam prajaa.pataye idanna-mamah: | [Center]
‘Om indraa.ya svaha | idam indraa.ya idanna-mamah: | [Center]
GHI and SAMAGRI MANTRAS
[Add Ghi as before. Attendees to add ‘samagri’ on svaha]

Follow this by the morning mantras

  • Om sooryo jyotir.jyoti: surya: svaha |
  • Om sooryo varcho.jyotir.varcha: svaha |
  • Om jyoti: soorya: sooryo.jyoti: svaha |
  • Om sajur.de.vain savitra sajoo-ru.sha.sen.dra.vatyaa | jushan^u: sooryo vetu svaha |
  • Om bhur.agnaye.praan^aye svaha | id.m-agnaye praan^aya idanna-mamah: |
  • Om bhuvar.vaa.ya.ve paa.naa.ya svaha | id-m vaa.ya.ve paa.naa.ya idanna-mamah: |
  • Om svara.dityaay vya.naaya svaha | id-m-aadityaay vya.naaya idanna-mamah: |
  • Om bhur bhuvah: swaragni.vaa.ya.va.di.te.bhya: praa.n^aa.paa.na vyaa.nai.bhya: svaha | idr-magna vaaya.vaa.di.te.bhya: praa.n^aa.paa.na vyaa.ne.bhya: idanna-mamah: |
  • Om aapo jyoti raso-amritam brahma bhur bhuvah: svarom svaha |
  • Om yaam me.dhaam deva ga.n^aa: pita.rashcho.paa.sate | Tayaa maa.m.dh.ya.me.dha.yaagne me.dhaa vinam kuroo svaha |
  • Om vishwani deva savitur duri taani para suva | yad bhad.ram tanna aasuva svaha |
  • Om agne naya supatha raaye asmaan vishwaani deva vayu.naani vidwaan | Yuyo dhyas.ma.ju.hu.raa.n^a.me.no bhuyish.th^aante na.m: unktim vidhema svaha |

Recite the evening mantras next.

  • Om agnir.jyotir.jyotir.agni: svaha |
  • Om agnir.varcho.jyotir.varchaa: svaha | [Silent MANTRA]
  • Om agnir.jyotir.jyotir.agni: svaha | [Do not speak this out. Do this one in Mind Only]
  • Om sajur de.vain savitra saju.ra.traindra.vatya jushan^o agnir.vetu svaha |
  • Om bhur.agnaye.prn^aye svaha |
  • Om bhuvar.vaa.yave-paa.naa.ya svaha |
  • Om svara.dityaay vya.naaya svaha |
  • Om bhur bhu.vah: sva.ragni.vaaya.vaa.di.te.bhya: praa.n^aa.paa.na vyaa.ne.bhya: svaha |
  • Om aapo jyoti raso-amritam brahma bhur bhu.vah: svarom svaha | [Do GAYTRI MANTRA 3 times ]
  • Om bhur bhuvah: svaha: tat savitur varn^ae-niyam bhargo devasya dhi mahi dhiyo yona pracho da.ya-t svaha | [1] [2] [3]

– [Do VISHWANI DEVA 3 times]

  • Om vishwaani deva savitur duri taani para suva | yad bhad.ram tanna aasuva svaha | [1] [2] [3]
  • PURNA AHUTI [ All remaining ghi and samagri into the fire: do 3 times]
  • Om sar.vang.vayi purn^am svaha | [1] [2] [3]

– SHANTI

    • Om shanti antariksha shanti: prithvi shanti rapa: shantir-oshadhaya: shanti: | vanaspataya: shantir-vish.ve.deva: shantir-brahma shanti: sarvatram shanti: shanti-reva shanti: saa maa shanti-re.dhi | Om shanti-sh-shanti-sh-shanti |
  • Do aarti and end the Havan. Tie kalava around the wrists of all the participants. Add a drop of water to the haldi and roli and apply a tilak on everyone’s forehead. Distribute sweets or halva to all.

Related: Importance of Yagya Havan

Follow Our Facebook Page JB Digital For Regular and Useful Updates

Discover more from JustBaazaar

Subscribe now to keep reading and get access to the full archive.

Continue reading